Declension table of ?utpātin

Deva

NeuterSingularDualPlural
Nominativeutpāti utpātinī utpātīni
Vocativeutpātin utpāti utpātinī utpātīni
Accusativeutpāti utpātinī utpātīni
Instrumentalutpātinā utpātibhyām utpātibhiḥ
Dativeutpātine utpātibhyām utpātibhyaḥ
Ablativeutpātinaḥ utpātibhyām utpātibhyaḥ
Genitiveutpātinaḥ utpātinoḥ utpātinām
Locativeutpātini utpātinoḥ utpātiṣu

Compound utpāti -

Adverb -utpāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria