Declension table of ?utpātikā

Deva

FeminineSingularDualPlural
Nominativeutpātikā utpātike utpātikāḥ
Vocativeutpātike utpātike utpātikāḥ
Accusativeutpātikām utpātike utpātikāḥ
Instrumentalutpātikayā utpātikābhyām utpātikābhiḥ
Dativeutpātikāyai utpātikābhyām utpātikābhyaḥ
Ablativeutpātikāyāḥ utpātikābhyām utpātikābhyaḥ
Genitiveutpātikāyāḥ utpātikayoḥ utpātikānām
Locativeutpātikāyām utpātikayoḥ utpātikāsu

Adverb -utpātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria