Declension table of ?utpātalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeutpātalakṣaṇam utpātalakṣaṇe utpātalakṣaṇāni
Vocativeutpātalakṣaṇa utpātalakṣaṇe utpātalakṣaṇāni
Accusativeutpātalakṣaṇam utpātalakṣaṇe utpātalakṣaṇāni
Instrumentalutpātalakṣaṇena utpātalakṣaṇābhyām utpātalakṣaṇaiḥ
Dativeutpātalakṣaṇāya utpātalakṣaṇābhyām utpātalakṣaṇebhyaḥ
Ablativeutpātalakṣaṇāt utpātalakṣaṇābhyām utpātalakṣaṇebhyaḥ
Genitiveutpātalakṣaṇasya utpātalakṣaṇayoḥ utpātalakṣaṇānām
Locativeutpātalakṣaṇe utpātalakṣaṇayoḥ utpātalakṣaṇeṣu

Compound utpātalakṣaṇa -

Adverb -utpātalakṣaṇam -utpātalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria