Declension table of ?utpātakā

Deva

FeminineSingularDualPlural
Nominativeutpātakā utpātake utpātakāḥ
Vocativeutpātake utpātake utpātakāḥ
Accusativeutpātakām utpātake utpātakāḥ
Instrumentalutpātakayā utpātakābhyām utpātakābhiḥ
Dativeutpātakāyai utpātakābhyām utpātakābhyaḥ
Ablativeutpātakāyāḥ utpātakābhyām utpātakābhyaḥ
Genitiveutpātakāyāḥ utpātakayoḥ utpātakānām
Locativeutpātakāyām utpātakayoḥ utpātakāsu

Adverb -utpātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria