Declension table of ?utpātaka

Deva

NeuterSingularDualPlural
Nominativeutpātakam utpātake utpātakāni
Vocativeutpātaka utpātake utpātakāni
Accusativeutpātakam utpātake utpātakāni
Instrumentalutpātakena utpātakābhyām utpātakaiḥ
Dativeutpātakāya utpātakābhyām utpātakebhyaḥ
Ablativeutpātakāt utpātakābhyām utpātakebhyaḥ
Genitiveutpātakasya utpātakayoḥ utpātakānām
Locativeutpātake utpātakayoḥ utpātakeṣu

Compound utpātaka -

Adverb -utpātakam -utpātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria