Declension table of ?utpātaka

Deva

MasculineSingularDualPlural
Nominativeutpātakaḥ utpātakau utpātakāḥ
Vocativeutpātaka utpātakau utpātakāḥ
Accusativeutpātakam utpātakau utpātakān
Instrumentalutpātakena utpātakābhyām utpātakaiḥ utpātakebhiḥ
Dativeutpātakāya utpātakābhyām utpātakebhyaḥ
Ablativeutpātakāt utpātakābhyām utpātakebhyaḥ
Genitiveutpātakasya utpātakayoḥ utpātakānām
Locativeutpātake utpātakayoḥ utpātakeṣu

Compound utpātaka -

Adverb -utpātakam -utpātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria