Declension table of ?utpāraṇa

Deva

NeuterSingularDualPlural
Nominativeutpāraṇam utpāraṇe utpāraṇāni
Vocativeutpāraṇa utpāraṇe utpāraṇāni
Accusativeutpāraṇam utpāraṇe utpāraṇāni
Instrumentalutpāraṇena utpāraṇābhyām utpāraṇaiḥ
Dativeutpāraṇāya utpāraṇābhyām utpāraṇebhyaḥ
Ablativeutpāraṇāt utpāraṇābhyām utpāraṇebhyaḥ
Genitiveutpāraṇasya utpāraṇayoḥ utpāraṇānām
Locativeutpāraṇe utpāraṇayoḥ utpāraṇeṣu

Compound utpāraṇa -

Adverb -utpāraṇam -utpāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria