Declension table of ?utpālikā

Deva

FeminineSingularDualPlural
Nominativeutpālikā utpālike utpālikāḥ
Vocativeutpālike utpālike utpālikāḥ
Accusativeutpālikām utpālike utpālikāḥ
Instrumentalutpālikayā utpālikābhyām utpālikābhiḥ
Dativeutpālikāyai utpālikābhyām utpālikābhyaḥ
Ablativeutpālikāyāḥ utpālikābhyām utpālikābhyaḥ
Genitiveutpālikāyāḥ utpālikayoḥ utpālikānām
Locativeutpālikāyām utpālikayoḥ utpālikāsu

Adverb -utpālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria