Declension table of ?utpādyamānā

Deva

FeminineSingularDualPlural
Nominativeutpādyamānā utpādyamāne utpādyamānāḥ
Vocativeutpādyamāne utpādyamāne utpādyamānāḥ
Accusativeutpādyamānām utpādyamāne utpādyamānāḥ
Instrumentalutpādyamānayā utpādyamānābhyām utpādyamānābhiḥ
Dativeutpādyamānāyai utpādyamānābhyām utpādyamānābhyaḥ
Ablativeutpādyamānāyāḥ utpādyamānābhyām utpādyamānābhyaḥ
Genitiveutpādyamānāyāḥ utpādyamānayoḥ utpādyamānānām
Locativeutpādyamānāyām utpādyamānayoḥ utpādyamānāsu

Adverb -utpādyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria