Declension table of ?utpādyamāna

Deva

NeuterSingularDualPlural
Nominativeutpādyamānam utpādyamāne utpādyamānāni
Vocativeutpādyamāna utpādyamāne utpādyamānāni
Accusativeutpādyamānam utpādyamāne utpādyamānāni
Instrumentalutpādyamānena utpādyamānābhyām utpādyamānaiḥ
Dativeutpādyamānāya utpādyamānābhyām utpādyamānebhyaḥ
Ablativeutpādyamānāt utpādyamānābhyām utpādyamānebhyaḥ
Genitiveutpādyamānasya utpādyamānayoḥ utpādyamānānām
Locativeutpādyamāne utpādyamānayoḥ utpādyamāneṣu

Compound utpādyamāna -

Adverb -utpādyamānam -utpādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria