Declension table of ?utpādyamāna

Deva

MasculineSingularDualPlural
Nominativeutpādyamānaḥ utpādyamānau utpādyamānāḥ
Vocativeutpādyamāna utpādyamānau utpādyamānāḥ
Accusativeutpādyamānam utpādyamānau utpādyamānān
Instrumentalutpādyamānena utpādyamānābhyām utpādyamānaiḥ utpādyamānebhiḥ
Dativeutpādyamānāya utpādyamānābhyām utpādyamānebhyaḥ
Ablativeutpādyamānāt utpādyamānābhyām utpādyamānebhyaḥ
Genitiveutpādyamānasya utpādyamānayoḥ utpādyamānānām
Locativeutpādyamāne utpādyamānayoḥ utpādyamāneṣu

Compound utpādyamāna -

Adverb -utpādyamānam -utpādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria