Declension table of ?utpāditā

Deva

FeminineSingularDualPlural
Nominativeutpāditā utpādite utpāditāḥ
Vocativeutpādite utpādite utpāditāḥ
Accusativeutpāditām utpādite utpāditāḥ
Instrumentalutpāditayā utpāditābhyām utpāditābhiḥ
Dativeutpāditāyai utpāditābhyām utpāditābhyaḥ
Ablativeutpāditāyāḥ utpāditābhyām utpāditābhyaḥ
Genitiveutpāditāyāḥ utpāditayoḥ utpāditānām
Locativeutpāditāyām utpāditayoḥ utpāditāsu

Adverb -utpāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria