Declension table of ?utpādinī

Deva

FeminineSingularDualPlural
Nominativeutpādinī utpādinyau utpādinyaḥ
Vocativeutpādini utpādinyau utpādinyaḥ
Accusativeutpādinīm utpādinyau utpādinīḥ
Instrumentalutpādinyā utpādinībhyām utpādinībhiḥ
Dativeutpādinyai utpādinībhyām utpādinībhyaḥ
Ablativeutpādinyāḥ utpādinībhyām utpādinībhyaḥ
Genitiveutpādinyāḥ utpādinyoḥ utpādinīnām
Locativeutpādinyām utpādinyoḥ utpādinīṣu

Compound utpādini - utpādinī -

Adverb -utpādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria