Declension table of ?utpādin

Deva

MasculineSingularDualPlural
Nominativeutpādī utpādinau utpādinaḥ
Vocativeutpādin utpādinau utpādinaḥ
Accusativeutpādinam utpādinau utpādinaḥ
Instrumentalutpādinā utpādibhyām utpādibhiḥ
Dativeutpādine utpādibhyām utpādibhyaḥ
Ablativeutpādinaḥ utpādibhyām utpādibhyaḥ
Genitiveutpādinaḥ utpādinoḥ utpādinām
Locativeutpādini utpādinoḥ utpādiṣu

Compound utpādi -

Adverb -utpādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria