Declension table of ?utpādikā

Deva

FeminineSingularDualPlural
Nominativeutpādikā utpādike utpādikāḥ
Vocativeutpādike utpādike utpādikāḥ
Accusativeutpādikām utpādike utpādikāḥ
Instrumentalutpādikayā utpādikābhyām utpādikābhiḥ
Dativeutpādikāyai utpādikābhyām utpādikābhyaḥ
Ablativeutpādikāyāḥ utpādikābhyām utpādikābhyaḥ
Genitiveutpādikāyāḥ utpādikayoḥ utpādikānām
Locativeutpādikāyām utpādikayoḥ utpādikāsu

Adverb -utpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria