Declension table of ?utpādayitavya

Deva

NeuterSingularDualPlural
Nominativeutpādayitavyam utpādayitavye utpādayitavyāni
Vocativeutpādayitavya utpādayitavye utpādayitavyāni
Accusativeutpādayitavyam utpādayitavye utpādayitavyāni
Instrumentalutpādayitavyena utpādayitavyābhyām utpādayitavyaiḥ
Dativeutpādayitavyāya utpādayitavyābhyām utpādayitavyebhyaḥ
Ablativeutpādayitavyāt utpādayitavyābhyām utpādayitavyebhyaḥ
Genitiveutpādayitavyasya utpādayitavyayoḥ utpādayitavyānām
Locativeutpādayitavye utpādayitavyayoḥ utpādayitavyeṣu

Compound utpādayitavya -

Adverb -utpādayitavyam -utpādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria