Declension table of ?utpādayitavya

Deva

MasculineSingularDualPlural
Nominativeutpādayitavyaḥ utpādayitavyau utpādayitavyāḥ
Vocativeutpādayitavya utpādayitavyau utpādayitavyāḥ
Accusativeutpādayitavyam utpādayitavyau utpādayitavyān
Instrumentalutpādayitavyena utpādayitavyābhyām utpādayitavyaiḥ utpādayitavyebhiḥ
Dativeutpādayitavyāya utpādayitavyābhyām utpādayitavyebhyaḥ
Ablativeutpādayitavyāt utpādayitavyābhyām utpādayitavyebhyaḥ
Genitiveutpādayitavyasya utpādayitavyayoḥ utpādayitavyānām
Locativeutpādayitavye utpādayitavyayoḥ utpādayitavyeṣu

Compound utpādayitavya -

Adverb -utpādayitavyam -utpādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria