Declension table of ?utpādayitṛ

Deva

MasculineSingularDualPlural
Nominativeutpādayitā utpādayitārau utpādayitāraḥ
Vocativeutpādayitaḥ utpādayitārau utpādayitāraḥ
Accusativeutpādayitāram utpādayitārau utpādayitṝn
Instrumentalutpādayitrā utpādayitṛbhyām utpādayitṛbhiḥ
Dativeutpādayitre utpādayitṛbhyām utpādayitṛbhyaḥ
Ablativeutpādayituḥ utpādayitṛbhyām utpādayitṛbhyaḥ
Genitiveutpādayituḥ utpādayitroḥ utpādayitṝṇām
Locativeutpādayitari utpādayitroḥ utpādayitṛṣu

Compound utpādayitṛ -

Adverb -utpādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria