Declension table of ?utpādapūrva

Deva

NeuterSingularDualPlural
Nominativeutpādapūrvam utpādapūrve utpādapūrvāṇi
Vocativeutpādapūrva utpādapūrve utpādapūrvāṇi
Accusativeutpādapūrvam utpādapūrve utpādapūrvāṇi
Instrumentalutpādapūrveṇa utpādapūrvābhyām utpādapūrvaiḥ
Dativeutpādapūrvāya utpādapūrvābhyām utpādapūrvebhyaḥ
Ablativeutpādapūrvāt utpādapūrvābhyām utpādapūrvebhyaḥ
Genitiveutpādapūrvasya utpādapūrvayoḥ utpādapūrvāṇām
Locativeutpādapūrve utpādapūrvayoḥ utpādapūrveṣu

Compound utpādapūrva -

Adverb -utpādapūrvam -utpādapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria