Declension table of ?utpādanā

Deva

FeminineSingularDualPlural
Nominativeutpādanā utpādane utpādanāḥ
Vocativeutpādane utpādane utpādanāḥ
Accusativeutpādanām utpādane utpādanāḥ
Instrumentalutpādanayā utpādanābhyām utpādanābhiḥ
Dativeutpādanāyai utpādanābhyām utpādanābhyaḥ
Ablativeutpādanāyāḥ utpādanābhyām utpādanābhyaḥ
Genitiveutpādanāyāḥ utpādanayoḥ utpādanānām
Locativeutpādanāyām utpādanayoḥ utpādanāsu

Adverb -utpādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria