Declension table of ?utpādakā

Deva

FeminineSingularDualPlural
Nominativeutpādakā utpādake utpādakāḥ
Vocativeutpādake utpādake utpādakāḥ
Accusativeutpādakām utpādake utpādakāḥ
Instrumentalutpādakayā utpādakābhyām utpādakābhiḥ
Dativeutpādakāyai utpādakābhyām utpādakābhyaḥ
Ablativeutpādakāyāḥ utpādakābhyām utpādakābhyaḥ
Genitiveutpādakāyāḥ utpādakayoḥ utpādakānām
Locativeutpādakāyām utpādakayoḥ utpādakāsu

Adverb -utpādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria