Declension table of ?utpāṭinī

Deva

FeminineSingularDualPlural
Nominativeutpāṭinī utpāṭinyau utpāṭinyaḥ
Vocativeutpāṭini utpāṭinyau utpāṭinyaḥ
Accusativeutpāṭinīm utpāṭinyau utpāṭinīḥ
Instrumentalutpāṭinyā utpāṭinībhyām utpāṭinībhiḥ
Dativeutpāṭinyai utpāṭinībhyām utpāṭinībhyaḥ
Ablativeutpāṭinyāḥ utpāṭinībhyām utpāṭinībhyaḥ
Genitiveutpāṭinyāḥ utpāṭinyoḥ utpāṭinīnām
Locativeutpāṭinyām utpāṭinyoḥ utpāṭinīṣu

Compound utpāṭini - utpāṭinī -

Adverb -utpāṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria