Declension table of ?utpāṭaka

Deva

MasculineSingularDualPlural
Nominativeutpāṭakaḥ utpāṭakau utpāṭakāḥ
Vocativeutpāṭaka utpāṭakau utpāṭakāḥ
Accusativeutpāṭakam utpāṭakau utpāṭakān
Instrumentalutpāṭakena utpāṭakābhyām utpāṭakaiḥ utpāṭakebhiḥ
Dativeutpāṭakāya utpāṭakābhyām utpāṭakebhyaḥ
Ablativeutpāṭakāt utpāṭakābhyām utpāṭakebhyaḥ
Genitiveutpāṭakasya utpāṭakayoḥ utpāṭakānām
Locativeutpāṭake utpāṭakayoḥ utpāṭakeṣu

Compound utpāṭaka -

Adverb -utpāṭakam -utpāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria