Declension table of ?utpaṭa

Deva

MasculineSingularDualPlural
Nominativeutpaṭaḥ utpaṭau utpaṭāḥ
Vocativeutpaṭa utpaṭau utpaṭāḥ
Accusativeutpaṭam utpaṭau utpaṭān
Instrumentalutpaṭena utpaṭābhyām utpaṭaiḥ utpaṭebhiḥ
Dativeutpaṭāya utpaṭābhyām utpaṭebhyaḥ
Ablativeutpaṭāt utpaṭābhyām utpaṭebhyaḥ
Genitiveutpaṭasya utpaṭayoḥ utpaṭānām
Locativeutpaṭe utpaṭayoḥ utpaṭeṣu

Compound utpaṭa -

Adverb -utpaṭam -utpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria