Declension table of ?utpṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeutpṛṣṭi utpṛṣṭinī utpṛṣṭīni
Vocativeutpṛṣṭi utpṛṣṭinī utpṛṣṭīni
Accusativeutpṛṣṭi utpṛṣṭinī utpṛṣṭīni
Instrumentalutpṛṣṭinā utpṛṣṭibhyām utpṛṣṭibhiḥ
Dativeutpṛṣṭine utpṛṣṭibhyām utpṛṣṭibhyaḥ
Ablativeutpṛṣṭinaḥ utpṛṣṭibhyām utpṛṣṭibhyaḥ
Genitiveutpṛṣṭinaḥ utpṛṣṭinoḥ utpṛṣṭīnām
Locativeutpṛṣṭini utpṛṣṭinoḥ utpṛṣṭiṣu

Compound utpṛṣṭi -

Adverb -utpṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria