Declension table of ?utpṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeutpṛṣṭiḥ utpṛṣṭī utpṛṣṭayaḥ
Vocativeutpṛṣṭe utpṛṣṭī utpṛṣṭayaḥ
Accusativeutpṛṣṭim utpṛṣṭī utpṛṣṭīn
Instrumentalutpṛṣṭinā utpṛṣṭibhyām utpṛṣṭibhiḥ
Dativeutpṛṣṭaye utpṛṣṭibhyām utpṛṣṭibhyaḥ
Ablativeutpṛṣṭeḥ utpṛṣṭibhyām utpṛṣṭibhyaḥ
Genitiveutpṛṣṭeḥ utpṛṣṭyoḥ utpṛṣṭīnām
Locativeutpṛṣṭau utpṛṣṭyoḥ utpṛṣṭiṣu

Compound utpṛṣṭi -

Adverb -utpṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria