Declension table of ?utkvātha

Deva

MasculineSingularDualPlural
Nominativeutkvāthaḥ utkvāthau utkvāthāḥ
Vocativeutkvātha utkvāthau utkvāthāḥ
Accusativeutkvātham utkvāthau utkvāthān
Instrumentalutkvāthena utkvāthābhyām utkvāthaiḥ utkvāthebhiḥ
Dativeutkvāthāya utkvāthābhyām utkvāthebhyaḥ
Ablativeutkvāthāt utkvāthābhyām utkvāthebhyaḥ
Genitiveutkvāthasya utkvāthayoḥ utkvāthānām
Locativeutkvāthe utkvāthayoḥ utkvātheṣu

Compound utkvātha -

Adverb -utkvātham -utkvāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria