Declension table of ?utkuñcitā

Deva

FeminineSingularDualPlural
Nominativeutkuñcitā utkuñcite utkuñcitāḥ
Vocativeutkuñcite utkuñcite utkuñcitāḥ
Accusativeutkuñcitām utkuñcite utkuñcitāḥ
Instrumentalutkuñcitayā utkuñcitābhyām utkuñcitābhiḥ
Dativeutkuñcitāyai utkuñcitābhyām utkuñcitābhyaḥ
Ablativeutkuñcitāyāḥ utkuñcitābhyām utkuñcitābhyaḥ
Genitiveutkuñcitāyāḥ utkuñcitayoḥ utkuñcitānām
Locativeutkuñcitāyām utkuñcitayoḥ utkuñcitāsu

Adverb -utkuñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria