Declension table of ?utkūlita

Deva

NeuterSingularDualPlural
Nominativeutkūlitam utkūlite utkūlitāni
Vocativeutkūlita utkūlite utkūlitāni
Accusativeutkūlitam utkūlite utkūlitāni
Instrumentalutkūlitena utkūlitābhyām utkūlitaiḥ
Dativeutkūlitāya utkūlitābhyām utkūlitebhyaḥ
Ablativeutkūlitāt utkūlitābhyām utkūlitebhyaḥ
Genitiveutkūlitasya utkūlitayoḥ utkūlitānām
Locativeutkūlite utkūlitayoḥ utkūliteṣu

Compound utkūlita -

Adverb -utkūlitam -utkūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria