Declension table of ?utkūla

Deva

MasculineSingularDualPlural
Nominativeutkūlaḥ utkūlau utkūlāḥ
Vocativeutkūla utkūlau utkūlāḥ
Accusativeutkūlam utkūlau utkūlān
Instrumentalutkūlena utkūlābhyām utkūlaiḥ utkūlebhiḥ
Dativeutkūlāya utkūlābhyām utkūlebhyaḥ
Ablativeutkūlāt utkūlābhyām utkūlebhyaḥ
Genitiveutkūlasya utkūlayoḥ utkūlānām
Locativeutkūle utkūlayoḥ utkūleṣu

Compound utkūla -

Adverb -utkūlam -utkūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria