Declension table of ?utkūjita

Deva

NeuterSingularDualPlural
Nominativeutkūjitam utkūjite utkūjitāni
Vocativeutkūjita utkūjite utkūjitāni
Accusativeutkūjitam utkūjite utkūjitāni
Instrumentalutkūjitena utkūjitābhyām utkūjitaiḥ
Dativeutkūjitāya utkūjitābhyām utkūjitebhyaḥ
Ablativeutkūjitāt utkūjitābhyām utkūjitebhyaḥ
Genitiveutkūjitasya utkūjitayoḥ utkūjitānām
Locativeutkūjite utkūjitayoḥ utkūjiteṣu

Compound utkūjita -

Adverb -utkūjitam -utkūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria