Declension table of ?utkuṭakā

Deva

FeminineSingularDualPlural
Nominativeutkuṭakā utkuṭake utkuṭakāḥ
Vocativeutkuṭake utkuṭake utkuṭakāḥ
Accusativeutkuṭakām utkuṭake utkuṭakāḥ
Instrumentalutkuṭakayā utkuṭakābhyām utkuṭakābhiḥ
Dativeutkuṭakāyai utkuṭakābhyām utkuṭakābhyaḥ
Ablativeutkuṭakāyāḥ utkuṭakābhyām utkuṭakābhyaḥ
Genitiveutkuṭakāyāḥ utkuṭakayoḥ utkuṭakānām
Locativeutkuṭakāyām utkuṭakayoḥ utkuṭakāsu

Adverb -utkuṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria