Declension table of ?utkuṭā

Deva

FeminineSingularDualPlural
Nominativeutkuṭā utkuṭe utkuṭāḥ
Vocativeutkuṭe utkuṭe utkuṭāḥ
Accusativeutkuṭām utkuṭe utkuṭāḥ
Instrumentalutkuṭayā utkuṭābhyām utkuṭābhiḥ
Dativeutkuṭāyai utkuṭābhyām utkuṭābhyaḥ
Ablativeutkuṭāyāḥ utkuṭābhyām utkuṭābhyaḥ
Genitiveutkuṭāyāḥ utkuṭayoḥ utkuṭānām
Locativeutkuṭāyām utkuṭayoḥ utkuṭāsu

Adverb -utkuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria