Declension table of ?utkuṇa

Deva

MasculineSingularDualPlural
Nominativeutkuṇaḥ utkuṇau utkuṇāḥ
Vocativeutkuṇa utkuṇau utkuṇāḥ
Accusativeutkuṇam utkuṇau utkuṇān
Instrumentalutkuṇena utkuṇābhyām utkuṇaiḥ utkuṇebhiḥ
Dativeutkuṇāya utkuṇābhyām utkuṇebhyaḥ
Ablativeutkuṇāt utkuṇābhyām utkuṇebhyaḥ
Genitiveutkuṇasya utkuṇayoḥ utkuṇānām
Locativeutkuṇe utkuṇayoḥ utkuṇeṣu

Compound utkuṇa -

Adverb -utkuṇam -utkuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria