Declension table of ?utkruṣṭa

Deva

NeuterSingularDualPlural
Nominativeutkruṣṭam utkruṣṭe utkruṣṭāni
Vocativeutkruṣṭa utkruṣṭe utkruṣṭāni
Accusativeutkruṣṭam utkruṣṭe utkruṣṭāni
Instrumentalutkruṣṭena utkruṣṭābhyām utkruṣṭaiḥ
Dativeutkruṣṭāya utkruṣṭābhyām utkruṣṭebhyaḥ
Ablativeutkruṣṭāt utkruṣṭābhyām utkruṣṭebhyaḥ
Genitiveutkruṣṭasya utkruṣṭayoḥ utkruṣṭānām
Locativeutkruṣṭe utkruṣṭayoḥ utkruṣṭeṣu

Compound utkruṣṭa -

Adverb -utkruṣṭam -utkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria