Declension table of ?utkruṣṭa

Deva

MasculineSingularDualPlural
Nominativeutkruṣṭaḥ utkruṣṭau utkruṣṭāḥ
Vocativeutkruṣṭa utkruṣṭau utkruṣṭāḥ
Accusativeutkruṣṭam utkruṣṭau utkruṣṭān
Instrumentalutkruṣṭena utkruṣṭābhyām utkruṣṭaiḥ utkruṣṭebhiḥ
Dativeutkruṣṭāya utkruṣṭābhyām utkruṣṭebhyaḥ
Ablativeutkruṣṭāt utkruṣṭābhyām utkruṣṭebhyaḥ
Genitiveutkruṣṭasya utkruṣṭayoḥ utkruṣṭānām
Locativeutkruṣṭe utkruṣṭayoḥ utkruṣṭeṣu

Compound utkruṣṭa -

Adverb -utkruṣṭam -utkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria