Declension table of ?utkrośīya

Deva

MasculineSingularDualPlural
Nominativeutkrośīyaḥ utkrośīyau utkrośīyāḥ
Vocativeutkrośīya utkrośīyau utkrośīyāḥ
Accusativeutkrośīyam utkrośīyau utkrośīyān
Instrumentalutkrośīyena utkrośīyābhyām utkrośīyaiḥ utkrośīyebhiḥ
Dativeutkrośīyāya utkrośīyābhyām utkrośīyebhyaḥ
Ablativeutkrośīyāt utkrośīyābhyām utkrośīyebhyaḥ
Genitiveutkrośīyasya utkrośīyayoḥ utkrośīyānām
Locativeutkrośīye utkrośīyayoḥ utkrośīyeṣu

Compound utkrośīya -

Adverb -utkrośīyam -utkrośīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria