Declension table of utkramaṇīya

Deva

MasculineSingularDualPlural
Nominativeutkramaṇīyaḥ utkramaṇīyau utkramaṇīyāḥ
Vocativeutkramaṇīya utkramaṇīyau utkramaṇīyāḥ
Accusativeutkramaṇīyam utkramaṇīyau utkramaṇīyān
Instrumentalutkramaṇīyena utkramaṇīyābhyām utkramaṇīyaiḥ utkramaṇīyebhiḥ
Dativeutkramaṇīyāya utkramaṇīyābhyām utkramaṇīyebhyaḥ
Ablativeutkramaṇīyāt utkramaṇīyābhyām utkramaṇīyebhyaḥ
Genitiveutkramaṇīyasya utkramaṇīyayoḥ utkramaṇīyānām
Locativeutkramaṇīye utkramaṇīyayoḥ utkramaṇīyeṣu

Compound utkramaṇīya -

Adverb -utkramaṇīyam -utkramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria