Declension table of utkramaṇa

Deva

NeuterSingularDualPlural
Nominativeutkramaṇam utkramaṇe utkramaṇāni
Vocativeutkramaṇa utkramaṇe utkramaṇāni
Accusativeutkramaṇam utkramaṇe utkramaṇāni
Instrumentalutkramaṇena utkramaṇābhyām utkramaṇaiḥ
Dativeutkramaṇāya utkramaṇābhyām utkramaṇebhyaḥ
Ablativeutkramaṇāt utkramaṇābhyām utkramaṇebhyaḥ
Genitiveutkramaṇasya utkramaṇayoḥ utkramaṇānām
Locativeutkramaṇe utkramaṇayoḥ utkramaṇeṣu

Compound utkramaṇa -

Adverb -utkramaṇam -utkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria