Declension table of ?utkrāntā

Deva

FeminineSingularDualPlural
Nominativeutkrāntā utkrānte utkrāntāḥ
Vocativeutkrānte utkrānte utkrāntāḥ
Accusativeutkrāntām utkrānte utkrāntāḥ
Instrumentalutkrāntayā utkrāntābhyām utkrāntābhiḥ
Dativeutkrāntāyai utkrāntābhyām utkrāntābhyaḥ
Ablativeutkrāntāyāḥ utkrāntābhyām utkrāntābhyaḥ
Genitiveutkrāntāyāḥ utkrāntayoḥ utkrāntānām
Locativeutkrāntāyām utkrāntayoḥ utkrāntāsu

Adverb -utkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria