Declension table of ?utkrānta

Deva

NeuterSingularDualPlural
Nominativeutkrāntam utkrānte utkrāntāni
Vocativeutkrānta utkrānte utkrāntāni
Accusativeutkrāntam utkrānte utkrāntāni
Instrumentalutkrāntena utkrāntābhyām utkrāntaiḥ
Dativeutkrāntāya utkrāntābhyām utkrāntebhyaḥ
Ablativeutkrāntāt utkrāntābhyām utkrāntebhyaḥ
Genitiveutkrāntasya utkrāntayoḥ utkrāntānām
Locativeutkrānte utkrāntayoḥ utkrānteṣu

Compound utkrānta -

Adverb -utkrāntam -utkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria