Declension table of ?utkliṣṭā

Deva

FeminineSingularDualPlural
Nominativeutkliṣṭā utkliṣṭe utkliṣṭāḥ
Vocativeutkliṣṭe utkliṣṭe utkliṣṭāḥ
Accusativeutkliṣṭām utkliṣṭe utkliṣṭāḥ
Instrumentalutkliṣṭayā utkliṣṭābhyām utkliṣṭābhiḥ
Dativeutkliṣṭāyai utkliṣṭābhyām utkliṣṭābhyaḥ
Ablativeutkliṣṭāyāḥ utkliṣṭābhyām utkliṣṭābhyaḥ
Genitiveutkliṣṭāyāḥ utkliṣṭayoḥ utkliṣṭānām
Locativeutkliṣṭāyām utkliṣṭayoḥ utkliṣṭāsu

Adverb -utkliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria