Declension table of utkliṣṭa

Deva

NeuterSingularDualPlural
Nominativeutkliṣṭam utkliṣṭe utkliṣṭāni
Vocativeutkliṣṭa utkliṣṭe utkliṣṭāni
Accusativeutkliṣṭam utkliṣṭe utkliṣṭāni
Instrumentalutkliṣṭena utkliṣṭābhyām utkliṣṭaiḥ
Dativeutkliṣṭāya utkliṣṭābhyām utkliṣṭebhyaḥ
Ablativeutkliṣṭāt utkliṣṭābhyām utkliṣṭebhyaḥ
Genitiveutkliṣṭasya utkliṣṭayoḥ utkliṣṭānām
Locativeutkliṣṭe utkliṣṭayoḥ utkliṣṭeṣu

Compound utkliṣṭa -

Adverb -utkliṣṭam -utkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria