Declension table of utkīrtana

Deva

NeuterSingularDualPlural
Nominativeutkīrtanam utkīrtane utkīrtanāni
Vocativeutkīrtana utkīrtane utkīrtanāni
Accusativeutkīrtanam utkīrtane utkīrtanāni
Instrumentalutkīrtanena utkīrtanābhyām utkīrtanaiḥ
Dativeutkīrtanāya utkīrtanābhyām utkīrtanebhyaḥ
Ablativeutkīrtanāt utkīrtanābhyām utkīrtanebhyaḥ
Genitiveutkīrtanasya utkīrtanayoḥ utkīrtanānām
Locativeutkīrtane utkīrtanayoḥ utkīrtaneṣu

Compound utkīrtana -

Adverb -utkīrtanam -utkīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria