Declension table of ?utkīlitā

Deva

FeminineSingularDualPlural
Nominativeutkīlitā utkīlite utkīlitāḥ
Vocativeutkīlite utkīlite utkīlitāḥ
Accusativeutkīlitām utkīlite utkīlitāḥ
Instrumentalutkīlitayā utkīlitābhyām utkīlitābhiḥ
Dativeutkīlitāyai utkīlitābhyām utkīlitābhyaḥ
Ablativeutkīlitāyāḥ utkīlitābhyām utkīlitābhyaḥ
Genitiveutkīlitāyāḥ utkīlitayoḥ utkīlitānām
Locativeutkīlitāyām utkīlitayoḥ utkīlitāsu

Adverb -utkīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria