Declension table of ?utkīlita

Deva

MasculineSingularDualPlural
Nominativeutkīlitaḥ utkīlitau utkīlitāḥ
Vocativeutkīlita utkīlitau utkīlitāḥ
Accusativeutkīlitam utkīlitau utkīlitān
Instrumentalutkīlitena utkīlitābhyām utkīlitaiḥ utkīlitebhiḥ
Dativeutkīlitāya utkīlitābhyām utkīlitebhyaḥ
Ablativeutkīlitāt utkīlitābhyām utkīlitebhyaḥ
Genitiveutkīlitasya utkīlitayoḥ utkīlitānām
Locativeutkīlite utkīlitayoḥ utkīliteṣu

Compound utkīlita -

Adverb -utkīlitam -utkīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria