Declension table of ?utkīlaka

Deva

MasculineSingularDualPlural
Nominativeutkīlakaḥ utkīlakau utkīlakāḥ
Vocativeutkīlaka utkīlakau utkīlakāḥ
Accusativeutkīlakam utkīlakau utkīlakān
Instrumentalutkīlakena utkīlakābhyām utkīlakaiḥ utkīlakebhiḥ
Dativeutkīlakāya utkīlakābhyām utkīlakebhyaḥ
Ablativeutkīlakāt utkīlakābhyām utkīlakebhyaḥ
Genitiveutkīlakasya utkīlakayoḥ utkīlakānām
Locativeutkīlake utkīlakayoḥ utkīlakeṣu

Compound utkīlaka -

Adverb -utkīlakam -utkīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria