Declension table of ?utkīla

Deva

MasculineSingularDualPlural
Nominativeutkīlaḥ utkīlau utkīlāḥ
Vocativeutkīla utkīlau utkīlāḥ
Accusativeutkīlam utkīlau utkīlān
Instrumentalutkīlena utkīlābhyām utkīlaiḥ utkīlebhiḥ
Dativeutkīlāya utkīlābhyām utkīlebhyaḥ
Ablativeutkīlāt utkīlābhyām utkīlebhyaḥ
Genitiveutkīlasya utkīlayoḥ utkīlānām
Locativeutkīle utkīlayoḥ utkīleṣu

Compound utkīla -

Adverb -utkīlam -utkīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria