Declension table of ?utkhātinī

Deva

FeminineSingularDualPlural
Nominativeutkhātinī utkhātinyau utkhātinyaḥ
Vocativeutkhātini utkhātinyau utkhātinyaḥ
Accusativeutkhātinīm utkhātinyau utkhātinīḥ
Instrumentalutkhātinyā utkhātinībhyām utkhātinībhiḥ
Dativeutkhātinyai utkhātinībhyām utkhātinībhyaḥ
Ablativeutkhātinyāḥ utkhātinībhyām utkhātinībhyaḥ
Genitiveutkhātinyāḥ utkhātinyoḥ utkhātinīnām
Locativeutkhātinyām utkhātinyoḥ utkhātinīṣu

Compound utkhātini - utkhātinī -

Adverb -utkhātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria