Declension table of ?utkhātin

Deva

NeuterSingularDualPlural
Nominativeutkhāti utkhātinī utkhātīni
Vocativeutkhātin utkhāti utkhātinī utkhātīni
Accusativeutkhāti utkhātinī utkhātīni
Instrumentalutkhātinā utkhātibhyām utkhātibhiḥ
Dativeutkhātine utkhātibhyām utkhātibhyaḥ
Ablativeutkhātinaḥ utkhātibhyām utkhātibhyaḥ
Genitiveutkhātinaḥ utkhātinoḥ utkhātinām
Locativeutkhātini utkhātinoḥ utkhātiṣu

Compound utkhāti -

Adverb -utkhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria